Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 85/ मन्त्र 3
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मानाशन सूक्त
यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः।ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ॥
स्वर सहित पद पाठयथा॑ । वृ॒त्र: । इ॒मा: । आप॑: । त॒स्तम्भ॑ । वि॒श्वधा॑ । य॒ती: । ए॒व । ते॒ । अ॒ग्निना॑ । यक्ष्म॑म् । वै॒श्वा॒न॒रेण॑ । वा॒र॒ये॒ ॥८५.३॥
स्वर रहित मन्त्र
यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥
स्वर रहित पद पाठयथा । वृत्र: । इमा: । आप: । तस्तम्भ । विश्वधा । यती: । एव । ते । अग्निना । यक्ष्मम् । वैश्वानरेण । वारये ॥८५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 85; मन्त्र » 3
विषय - रोग के नाश के लिये उपदेश।
पदार्थ -
(यथा) जैसे (वृत्रः) मेघ ने (विश्वधा) सब ओर (यतीः) बहती हुई (इमाः) इन (आपः=अपः) जलधाराओं को (तस्तम्भ) रोका था। (एव) वैसे ही (ते) तेरे (यक्ष्मम्) राजरोग को (वैश्वानरेण) सब मनुष्यों के हित करनेवाले (अग्निना) अग्नि से (वारये) मैं हटाता हूँ ॥३॥
भावार्थ - जैसे मेघ ईश्वरनियम से जल की भाफों को मेघमण्डल में रोक लेता है, उसी प्रकार वैद्य रोगी की पाचन शक्ति ठीक करके रोग को रोक दे ॥३॥
टिप्पणी -
३−(यथा) येन प्रकारेण (वृत्रः) अ० २।५।३। आवरको मेघः−निघ० १।१०। (इमाः) परिदृश्यमानाः (आपः) अपः। जलानि (तस्तम्भ) ष्टभि गतिप्रतिबन्धे। अवरुरोध (विश्वधा) सर्वतः (यतीः) इण् गतौ−शतृ, ङीप्। गच्छन्ती (एव) एवम्। तथा (ते) त्वदीयम् (अग्निना)। जाठराग्निना (यक्ष्मम्) राजरोगम् (वैश्वानरेण) अ० १।१०।४। विश्वनरहितेन (वारये) निवारयामि ॥