Loading...
अथर्ववेद > काण्ड 7 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 108/ मन्त्र 2
    सूक्त - भृगुः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो नः॑ सु॒प्ताञ्जाग्र॑तो वाभि॒दासा॒त्तिष्ठ॑तो वा॒ चर॑तो जातवेदः। वै॑श्वान॒रेण॑ स॒युजा॑ स॒जोषा॒स्तान्प्र॒तीचो॒ निर्द॑ह जातवेदः ॥

    स्वर सहित पद पाठ

    य: । न॒: । सु॒प्तान् । जाग्र॑त: । वा॒ । अ॒भि॒ऽदासा॑त् । तिष्ठ॑त: । वा॒ । चर॑त: । जा॒त॒ऽवे॒द॒: । वै॒श्वा॒न॒रेण॑ । स॒ऽयुजा॑ । स॒ऽजोषा॑: । तान् । प्र॒तीच॑: । नि: । द॒ह॒ । जा॒त॒ऽवे॒द॒: ॥११३.२॥


    स्वर रहित मन्त्र

    यो नः सुप्ताञ्जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः। वैश्वानरेण सयुजा सजोषास्तान्प्रतीचो निर्दह जातवेदः ॥

    स्वर रहित पद पाठ

    य: । न: । सुप्तान् । जाग्रत: । वा । अभिऽदासात् । तिष्ठत: । वा । चरत: । जातऽवेद: । वैश्वानरेण । सऽयुजा । सऽजोषा: । तान् । प्रतीच: । नि: । दह । जातऽवेद: ॥११३.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 108; मन्त्र » 2

    पदार्थ -
    (जातवेदः) हे प्रसिद्ध ज्ञानवाले राजन् ! (यः) जो कोई पुरुष (सुप्तान्) सोते हुए, (वा) वा (जाग्रतः) जागते हुए, (तिष्ठतः) ठहरे हुए, (वा) वा (चरतः) चलते हुए (नः) हमको (अभिदासात्) सतावे। (जातवेदः) हे प्रसिद्ध धनवाले राजन् ! (वैश्वानरेण) सब नरों के हितकारी (सयुजा) समानमित्र [परमेश्वर] के साथ (सजोषाः) प्रीतिवाला तू (प्रतीचः) चढ़ाई करनेवाले (तान्) उनको (निः) निरन्तर (दह) भस्म करदे ॥२॥

    भावार्थ - राजा परमेश्वर के सहाय से आत्मबल बढ़ाकर सब डाकू उचक्कों का नाश करके प्रजा की रक्षा करें ॥२॥

    इस भाष्य को एडिट करें
    Top