Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 71/ मन्त्र 1
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑त: ॥७४.१॥
स्वर रहित मन्त्र
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि। धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥
स्वर रहित पद पाठपरि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवत: ॥७४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 71; मन्त्र » 1
विषय - सेनापति के गुणों का उपदेश।
पदार्थ -
(सहस्य) हे बल के हितकारी ! (अग्ने) तेजस्वी सेनापति ! (पुरम्) दुर्गरूप, (विप्रम्) बुद्धिमान्, (धृषद्वर्णम्) अभयस्वभाव, (भङ्गुरावतः) नाश करनेवाले कर्म से युक्त [कपटी] के (हन्तारम्) नाश करनेवाले (त्वा) तुझको (दिवे दिवे) प्रति दिन (वयम्) हम (परि धीमहि) परिधि बनाते हैं ॥१॥
भावार्थ - प्रजागण शूर वीर सेनापति पर विश्वास करके शत्रुओं के नाश करने में उससे सहायता लेवें ॥१॥ यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।८७।२२ ॥
टिप्पणी -
१−(परिधीमहि) अ० ७।१७।२। परिधिरूपेण धारयेम (त्वा) त्वाम् (अग्ने) तेजस्विन् सेनापते (पुरम्) दुर्गरूपं (वयम्) प्रजागणाः (विप्रम्) मेधाविनम् (सहस्य) अ० ४।५।१। सहसे बलाय हित (धृषद्वर्णम्) धर्षकरूपम् (दिवे दिवे) प्रति दिनम् (हन्तारम्) नाशयितारम् (भङ्गुरावतः) भञ्जभासमिदो घुरच्। पा० ३।२।१६१। भञ्जो आमर्दने-घुरच्। चजोः कु घिण्ण्यतोः पा० ७।३।५२। कुत्वम्। भञ्जनकर्मयुक्तस्य कपटिनः पुरुषस्य ॥