अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 19
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यथा॑ प्राण बलि॒हृत॒स्तुभ्यं॒ सर्वाः॑ प्र॒जा इ॒माः। ए॒वा तस्मै॑ ब॒लिं ह॑रा॒न्यस्त्वा॑ शृ॒णव॑त्सुश्रवः ॥
स्वर सहित पद पाठयथा॑ । प्रा॒ण॒ । ब॒लि॒ऽहृत॑: । तुभ्य॑म् । सर्वा॑: । प्र॒ऽजा: । इ॒मा: । ए॒व । तस्मै॑ । ब॒लिम् । ह॒रा॒न् । य: । त्वा॒ । शृ॒णव॑त् । सु॒ऽश्र॒व॒: ॥६.१९॥
स्वर रहित मन्त्र
यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः। एवा तस्मै बलिं हरान्यस्त्वा शृणवत्सुश्रवः ॥
स्वर रहित पद पाठयथा । प्राण । बलिऽहृत: । तुभ्यम् । सर्वा: । प्रऽजा: । इमा: । एव । तस्मै । बलिम् । हरान् । य: । त्वा । शृणवत् । सुऽश्रव: ॥६.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 19
Subject - Prana Sukta
Meaning -
O Prana, dynamic, gracious and glorious, just as all these people bear and bring homage of praise, prayer and service to you, similarly they would bring homage of honour, reverence and recognition to him who would listen to you and follow your divine message. (It is to be noted here that the hymn to Prana is a hymn not only to divine life energy but also to Divinity Itself.)