Loading...
अथर्ववेद > काण्ड 15 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 12/ मन्त्र 11
    सूक्त - अध्यात्म अथवा व्रात्य देवता - त्रिपदा प्राजापत्या त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    नास्या॒स्मिंल्लो॒क आ॒यत॑नं शिष्यते॒ य ए॒वं वि॒दुषा॒ व्रात्ये॒नान॑तिसृष्टोजु॒होति॑ ॥

    स्वर सहित पद पाठ

    न । अ॒स्य॒ । अ॒स्मिन् । लो॒के । आ॒ऽयत॑नम् । शि॒ष्य॒ते॒ । य: । ए॒वम् । वि॒दुषा॑ । व्रात्ये॑न । अन॑तिऽसृष्ट:। जु॒होति॑ ॥१२.११॥


    स्वर रहित मन्त्र

    नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टोजुहोति ॥

    स्वर रहित पद पाठ

    न । अस्य । अस्मिन् । लोके । आऽयतनम् । शिष्यते । य: । एवम् । विदुषा । व्रात्येन । अनतिऽसृष्ट:। जुहोति ॥१२.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 12; मन्त्र » 11

    Meaning -
    And in this world, neither his home nor his grhasthashrama, home life, stays well established and fulfilled who performs yajna but not thus permitted by the learned Vratya guest.

    इस भाष्य को एडिट करें
    Top