अथर्ववेद - काण्ड 16/ सूक्त 5/ मन्त्र 6
सूक्त - दुःस्वप्ननासन
देवता - विराट् गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
वि॒द्म ते॑स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः । अन्त॑कोऽसिमृ॒त्युर॑सि । तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्नदुः॒ष्वप्न्या॑त्पाहि ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । नि:ऽभू॑त्या: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.६॥
स्वर रहित मन्त्र
विद्म तेस्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि यमस्य करणः । अन्तकोऽसिमृत्युरसि । तं त्वा स्वप्न तथा सं विद्म स नः स्वप्नदुःष्वप्न्यात्पाहि ॥
स्वर रहित पद पाठविद्म । ते । स्वप्न । जनित्रम् । नि:ऽभूत्या: । पुत्र: । असि । यमस्य । करण: ॥५.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 5; मन्त्र » 6
Subject - Atma-Aditya Devata
Meaning -
O dream, we know your origin, you are the child of loss and want, you are an agent of Yama, you are a harbinger of the end, you are death indeed. O dream, we know what you are. O sleep, save us from evil dreams.