Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 20/ मन्त्र 1
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - त्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
अप॒ न्यधुः॒ पौरु॑षेयं व॒धं यमि॑न्द्रा॒ग्नी धा॒ता स॑वि॒ता बृह॒स्पतिः॑। सोमो॑ राजा॒ वरु॑णो अ॒श्विना॑ य॒मः पू॒षास्मान्परि॑ पातु मृ॒त्योः ॥
स्वर सहित पद पाठअप॑। न्यधुः॑। पौरु॑षेयम्। व॒धम्। यम्। इ॒न्द्रा॒ग्नी इति॑। धा॒ता। स॒वि॒ता। बृह॒स्पतिः॑। सोमः॑। राजा॑। वरु॑णः। अ॒श्विना॑। य॒मः। पू॒षा। अ॒स्मान्। परि॑। पा॒तु॒। मृ॒त्योः ॥२०.१॥
स्वर रहित मन्त्र
अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः। सोमो राजा वरुणो अश्विना यमः पूषास्मान्परि पातु मृत्योः ॥
स्वर रहित पद पाठअप। न्यधुः। पौरुषेयम्। वधम्। यम्। इन्द्राग्नी इति। धाता। सविता। बृहस्पतिः। सोमः। राजा। वरुणः। अश्विना। यमः। पूषा। अस्मान्। परि। पातु। मृत्योः ॥२०.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 20; मन्त्र » 1
Subject - Protection
Meaning -
Whatever the cause of human death (such as deprivation, war and murder), the same, Indra, world ruler, Agni, leading light and value-advisor, Dhata, controller of law and order, Savita, keeper of wealth and production, Brhaspati, commander of the expansive forces, Soma, keeper of the peace and matters of culture, Raja Varuna, regional rulers, Ashvins, complementary powers such as physician and surgeon, scientist and technologist, teacher and preacher, and Yama, supreme controller, have ruled out and set aside. May Pusha, natural health, nourishment and internal resistance of immunity protect us against untimely death.