अथर्ववेद - काण्ड 19/ सूक्त 27/ मन्त्र 13
सूक्त - भृग्वङ्गिराः
देवता - त्रिवृत्
छन्दः - एकावसाना साम्नी त्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
ये दे॑वा पृथि॒व्यामेका॑दश॒ स्थ ते॑ देवासो ह॒विरि॒दं जु॑षध्वम् ॥
स्वर सहित पद पाठये। दे॒वाः॒। पृ॒थि॒व्याम्। एका॑दश। स्थ। ते। दे॒वा॒सः॒। ह॒विः। इ॒दम्। जु॒ष॒ध्व॒म् ॥२७.१३॥
स्वर रहित मन्त्र
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥
स्वर रहित पद पाठये। देवाः। पृथिव्याम्। एकादश। स्थ। ते। देवासः। हविः। इदम्। जुषध्वम् ॥२७.१३॥
अथर्ववेद - काण्ड » 19; सूक्त » 27; मन्त्र » 13
Subject - Protection
Meaning -
Those eleven Divinities which abide in the earthly sphere may accept and cherish this homage of havi.