अथर्ववेद - काण्ड 19/ सूक्त 54/ मन्त्र 4
का॒लो य॒ज्ञं समै॑रयद्दे॒वेभ्यो॑ भा॒गमक्षि॑तम्। का॒ले ग॑न्धर्वाप्स॒रसः॑ का॒ले लो॒काः प्रति॑ष्ठिताः ॥
स्वर सहित पद पाठका॒लः। य॒ज्ञम्। सम्। ऐ॒र॒य॒त्। दे॒वेभ्यः॑। भा॒गम्। अक्षि॑तम्। का॒ले। ग॒न्ध॒र्व॒ऽअ॒प्स॒रसः॑। का॒ले। लो॒काः। प्रति॑ऽस्थिताः ॥५४.४॥
स्वर रहित मन्त्र
कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम्। काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥
स्वर रहित पद पाठकालः। यज्ञम्। सम्। ऐरयत्। देवेभ्यः। भागम्। अक्षितम्। काले। गन्धर्वऽअप्सरसः। काले। लोकाः। प्रतिऽस्थिताः ॥५४.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 54; मन्त्र » 4
Subject - Kala
Meaning -
Kala sets in motion the cosmic yajna, dynamics of creative evolution, and the creative parts of cosmic dynamics for the divine forces of nature and humanity in the process of evolution and development. In Kala abide the Gandharvas, sustainers of stars and planets, and the Apsaras, fluent forces of the universe. And in Kala abide all regions of the worlds in the universe for created beings.