अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 2
सूक्त - चातनः
देवता - वनस्पतिः पृश्नपर्णी
छन्दः - अनुष्टुप्
सूक्तम् - पृश्नपर्णी सूक्त
सह॑माने॒यं प्र॑थ॒मा पृ॑श्निप॒र्ण्य॑जायत। तया॒हं दु॒र्णाम्नां॒ शिरो॑ वृ॒श्चामि॑ श॒कुने॑रिव ॥
स्वर सहित पद पाठसह॑माना । इ॒यम् । प्र॒थ॒मा । पृ॒श्नि॒ऽप॒र्णी । अ॒जा॒य॒त॒ । तया॑ । अ॒हम् । दु॒:ऽनाम्ना॑म् । शिर॑: । वृ॒श्चा॒मि॒ । श॒कुने॑:ऽइव ॥२५.२॥
स्वर रहित मन्त्र
सहमानेयं प्रथमा पृश्निपर्ण्यजायत। तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥
स्वर रहित पद पाठसहमाना । इयम् । प्रथमा । पृश्निऽपर्णी । अजायत । तया । अहम् । दु:ऽनाम्नाम् । शिर: । वृश्चामि । शकुने:ऽइव ॥२५.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 2
Subject - Destruction of Anti-Life
Meaning -
Prshniparni is a great challenge to deadly diseases. It is the foremost curative in the field of killer diseases. With it I cure the first and last of notorious diseases like breaking the neck of a demon.