Loading...
अथर्ववेद > काण्ड 2 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 6
    सूक्त - अङ्गिराः देवता - भैषज्यम्, आयुः, धन्वन्तरिः छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती सूक्तम् - आस्रावभेषज सूक्त

    शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥

    स्वर सहित पद पाठ

    शम् । न॒: । भ॒व॒न्तु॒ । आ॒प: । ओष॑धय: । शि॒वा: । इन्द्र॑स्य । वज्र॑: । अप॑ । ह॒न्तु॒ । र॒क्षस॑: । आ॒रात् । विऽसृ॑ष्टा: । इष॑व: । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥


    स्वर रहित मन्त्र

    शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥

    स्वर रहित पद पाठ

    शम् । न: । भवन्तु । आप: । ओषधय: । शिवा: । इन्द्रस्य । वज्र: । अप । हन्तु । रक्षस: । आरात् । विऽसृष्टा: । इषव: । पतन्तु । रक्षसाम् ॥३.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 6

    Meaning -
    May the waters be full of peace and well being of health for us. May the herbs be good and efficacious for us. Let the thunderbolt of Indra, electric force, destroy the demons of diseases and epidemics. May the arrow like rays of the sun shot from the far off solar distances fall upon the germs and destroy the rogues.

    इस भाष्य को एडिट करें
    Top