Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 102/ मन्त्र 3
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि। अग्ने॒ दीद्य॑तं बृ॒हत् ॥
स्वर सहित पद पाठवृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑ण: । सम् । इ॒धी॒म॒हि ॥ अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥१०२.३॥
स्वर रहित मन्त्र
वृषणं त्वा वयं वृषन्वृषणः समिधीमहि। अग्ने दीद्यतं बृहत् ॥
स्वर रहित पद पाठवृषणम् । त्वा । वयम् । वृषन् । वृषण: । सम् । इधीमहि ॥ अग्ने । दीद्यतम् । बृहत् ॥१०२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 102; मन्त्र » 3
Subject - India Devata
Meaning -
Agni, virile and generous as showers of rain, refulgent lord of light and yajna, we, overflowing at heart with faith and generosity, light the fire of yajna, rising and shining across the vast spaces.