Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 123/ मन्त्र 1
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार। य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
स्वर सहित पद पाठतत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तो॑: । विऽत॑तम् । सम् । ज॒भा॒र॒ ॥ य॒दा । इत् । अयु॑क्त । ह॒रित॑: । स॒धऽस्था॑त् । आत् । रात्री॑ । वास॑: । त॒नु॒ते॒ । सि॒मस्मै॑ ॥१२३.१॥
स्वर रहित मन्त्र
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार। यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
स्वर रहित पद पाठतत् । सूर्यस्य । देवऽत्वम् । तत् । महिऽत्वम् । मध्या । कर्तो: । विऽततम् । सम् । जभार ॥ यदा । इत् । अयुक्त । हरित: । सधऽस्थात् । आत् । रात्री । वास: । तनुते । सिमस्मै ॥१२३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 123; मन्त्र » 1
Subject - Indra Devata
Meaning -
That Lord of the universe, Omnipotent Light of creation, is the Sun, Savita, who holds and sustains the light and grandeur of the sun pervading in the world of action. And it is He who withdraws and folds up the same divinity and grandeur of the sun. And when the Lord withdraws the light of the sun, then the Night of Pralaya absorbs everything of existence into her fold of darkness. (This is the story of the eternal round of evolution and involution of the universe.) When the sun, in the daily round of day-light and darkness at night, collects the rays of light from down below then the night spreads her cover of darkness over all. (This is the story of the daily round of the day- night cycle.)