अथर्ववेद - काण्ड 20/ सूक्त 137/ मन्त्र 2
सूक्त - बुधः
देवता - विश्वे देवाः, ऋत्विक्स्तुतिः
छन्दः - जगती
सूक्तम् - सूक्त १३७
कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये। नि॑ष्टि॒ग्र्य: पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥
स्वर सहित पद पाठकृप॑त् । न॒र॒: । क॒पृथम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ॥ नि॒ष्टि॒ग्र्य॑: । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाध॑: । इ॒ह । सोम॑ऽपीतये ॥१३७.२॥
स्वर रहित मन्त्र
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये। निष्टिग्र्य: पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥
स्वर रहित पद पाठकृपत् । नर: । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये ॥ निष्टिग्र्य: । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाध: । इह । सोमऽपीतये ॥१३७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 137; मन्त्र » 2
Subject - Prajapati
Meaning -
Noble yajakas, Divinity is kind. Hold the gracious presence in the depths of the mind, move it for grace, rejoice in the presence and pray for food, energy and fulfilment of life. Adore and exalt the divine spirit of Eternity, Indra, for freedom from bondage and for the ecstasy of being here on earth itself.