Loading...
अथर्ववेद > काण्ड 20 > सूक्त 143

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 143/ मन्त्र 7
    सूक्त - पुरमीढाजमीढौ देवता - अश्विनौ छन्दः - त्रिष्टुप् सूक्तम् - सूक्त १४३

    इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॑रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥

    स्वर सहित पद पाठ

    इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इयम् । अ॒स्मे । इति॑ । सु॒ऽम॒ति: । वा॒ज॒ऽर॒त्ना॒ ॥ उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒त: । काम॑: । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥१४३.७॥


    स्वर रहित मन्त्र

    इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥

    स्वर रहित पद पाठ

    इहऽइह । यत् । वाम् । समना । पपृक्षे । सा । इयम् । अस्मे । इति । सुऽमति: । वाजऽरत्ना ॥ उरुष्यतम् । जरितारम् । युवम् । ह । श्रित: । काम: । नासत्या । युवद्रिक् ॥१४३.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 143; मन्त्र » 7

    Meaning -
    Ashvins, ever constant and true, here itself in this world, may this holy wisdom and knowledge of yours which is peaceable and procurative of science and speed of prosperity and progress, bless us, we pray. Both of you, we pray, protect, promote and elevate the celebrant. Our desire and ambition depends on you and we look forward up to you alone.

    इस भाष्य को एडिट करें
    Top