Loading...
अथर्ववेद > काण्ड 20 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 30/ मन्त्र 2
    सूक्त - बरुः सर्वहरिर्वा देवता - हरिः छन्दः - जगती सूक्तम् - सूक्त-३०

    हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑। आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥

    स्वर सहित पद पाठ

    हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्त॑: । ह॒री इति॑ । दि॒व्यम् । यथा॑ । सद॑: ॥ आ । यम् । पृ॒णन्ति॑ । हर‍ि॑ऽभि: । न । धे॒नव॑: । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् ।अ॒र्च॒त॒ ॥३०.२॥


    स्वर रहित मन्त्र

    हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः। आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥

    स्वर रहित पद पाठ

    हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्त: । हरी इति । दिव्यम् । यथा । सद: ॥ आ । यम् । पृणन्ति । हर‍िऽभि: । न । धेनव: । इन्द्राय । शूषम् । हरिऽवन्तम् ।अर्चत ॥३०.२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 30; मन्त्र » 2

    Meaning -
    You, in concert, adore and exalt Hari, omnipotent original cause of the universe as he pervades the divine spatial home, whom hymns of Veda and rays of the sun please and fulfil with their vibrations and radiations as cows fulfil the yajna with ghrta and milk, whose powers of Rtam and Satyam with their centrifugal and centripetal forces you praise: Please study and honour that power of his which bears the burden of the world of nature and humanity. Do so for the sake of the honour and excellence of life on the way forward.

    इस भाष्य को एडिट करें
    Top