Loading...
अथर्ववेद > काण्ड 20 > सूक्त 48

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 5
    सूक्त - सार्पराज्ञी देवता - गौः, सूर्यः छन्दः - गायत्री सूक्तम् - सूक्त-४८

    अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्य॑ख्यन्महि॒षः स्व: ॥

    स्वर सहित पद पाठ

    अ॒न्त: । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒त: ॥ वि । अ॒ख्य॒त् । म॒हि॒ष: । स्व॑: ॥४८.५॥


    स्वर रहित मन्त्र

    अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्व: ॥

    स्वर रहित पद पाठ

    अन्त: । चरति । रोचना । अस्य । प्राणात् । अपानत: ॥ वि । अख्यत् । महिष: । स्व: ॥४८.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 5

    Meaning -
    The light of this sun radiates from morning till evening like the prana and apana of the cosmic body, illuminating the mighty heaven and filling the space between heaven and earth.

    इस भाष्य को एडिट करें
    Top