Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 54/ मन्त्र 2
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑। स्वर्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
स्वर सहित पद पाठसम् । ई॒म् । रे॒भास॑: । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तवे॑ ॥ स्व॑:अपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑त: । हि । ओज॑सा । सम् । ऊ॒तिऽभि॑: ॥५४.२॥
स्वर रहित मन्त्र
समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये। स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
स्वर रहित पद पाठसम् । ईम् । रेभास: । अस्वरन् । इन्द्रम् । सोमस्य । पीतवे ॥ स्व:अपतिम् । यत् । ईम् । वृधे । धृतऽव्रत: । हि । ओजसा । सम् । ऊतिऽभि: ॥५४.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 54; मन्त्र » 2
Subject - Indra Devata
Meaning -
Let all intelligent people cordially welcome and felicitate Indra for the protection of the honour, integrity, beauty and culture of the nation of humanity, and when they, together, exhort the guardian of their happiness and welfare to advance the beauty of corporate life, then, committed to the values, laws and ideals of the nation, he feels exalted with lustrous courage and positive measures of defence and protection.