Loading...
अथर्ववेद > काण्ड 20 > सूक्त 73

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 73/ मन्त्र 5
    सूक्त - वसुक्रः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-७३

    सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒ स्वा सचाँ॒ इन्द्रः॒ श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते। अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥

    स्वर सहित पद पाठ

    सो इति॑ । चि॒त् । नु । वृ॒ष्टि: । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्र॑: । श्मश्रू॑णि: । हरि॑ता । अ॒भि । प्रु॑ष्णु॒ते॒ ॥ अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत्‌ । धू॒नो॒ति॒ । वात॑: । यथा॑ । वन॑म् ॥७३.५॥


    स्वर रहित मन्त्र

    सो चिन्नु वृष्टिर्यूथ्या स्वा सचाँ इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते। अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥

    स्वर रहित पद पाठ

    सो इति । चित् । नु । वृष्टि: । यूथ्या । स्वा । सचा । इन्द्र: । श्मश्रूणि: । हरिता । अभि । प्रुष्णुते ॥ अव । वेति । सुऽक्षयम् । सुते । मधु । उत् । इत्‌ । धूनोति । वात: । यथा । वनम् ॥७३.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 73; मन्त्र » 5

    Meaning -
    The real shower is that when with his own essential lustre and with his complementary forces Indra sprinkles and fills the waving greenery on earth with life energy, when the divine presence pervades happy homes and weaves them into a happy web of life on earth with sweets of life, vibrates with power and shakes contradictory forces as the storm shakes the forest.4. The real shower is that when with his own essential lustre and with his complementary forces Indra sprinkles and fills the waving greenery on earth with life energy, when the divine presence pervades happy homes and weaves them into a happy web of life on earth with sweets of life, vibrates with power and shakes contradictory forces as the storm shakes the forest.

    इस भाष्य को एडिट करें
    Top