अथर्ववेद - काण्ड 20/ सूक्त 77/ मन्त्र 3
क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त्। दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ॥
स्वर सहित पद पाठक॒वि: । न । नि॒ण्यम् । वि॒दथा॑नि । साध॑न् । वृषा॑ । यत् । सेक॑म् । वि॒ऽपि॒पा॒न: । अर्चा॑त् ॥ दि॒व: । इ॒त्था । जी॒ज॒न॒त् । स॒प्त । का॒रून् । अह्ना॑ । चि॒त् । च॒क्रु॒ । वयुना॑ । गृ॒णन्त॑: ॥७७.३॥
स्वर रहित मन्त्र
कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात्। दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥
स्वर रहित पद पाठकवि: । न । निण्यम् । विदथानि । साधन् । वृषा । यत् । सेकम् । विऽपिपान: । अर्चात् ॥ दिव: । इत्था । जीजनत् । सप्त । कारून् । अह्ना । चित् । चक्रु । वयुना । गृणन्त: ॥७७.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 77; मन्त्र » 3
Subject - Indra Devata
Meaning -
The generous man of might and vision accomplishing the performance of various yajnas of science, like a poet, receiving mysteriously but surely the shower of light from above, preserving it with reverence and advancing it, creates knowledge from the light above, and then the scholars, admiring and pursuing it further by day, create seven kinds of science and technology and raise seven orders of scientists and technologists. (The mantra suggests the science of spectrum and development of light technology.)