Loading...
अथर्ववेद > काण्ड 20 > सूक्त 8

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 8/ मन्त्र 3
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८

    आपू॑र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते॑व॒ कोशं॑ सिषिचे॒ पिब॑ध्यै। समु॑ प्रि॒या आव॑वृत्र॒न्मदा॑य प्रदक्षि॒णिद॒भि सोमा॑स॒ इन्द्र॑म् ॥

    स्वर सहित पद पाठ

    आऽपू॑र्ण: । अ॒स्य॒ । क॒लश॑: । स्वाहा॑ । सेक्ता॑ऽइव । कोश॑म् । ‍सि॒स॒चे॒ । पिब॑ध्यै ॥ सम् । ऊं॒ इति॑ । प्रि॒या । आ । अ॒वृ॒त्र॒न् । मदा॑य । प्र॒ऽद॒क्षि॒णित् । अ॒भि । सोमा॑स: । इन्द्र॑म् ॥८.३॥


    स्वर रहित मन्त्र

    आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै। समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥

    स्वर रहित पद पाठ

    आऽपूर्ण: । अस्य । कलश: । स्वाहा । सेक्ताऽइव । कोशम् । ‍सिसचे । पिबध्यै ॥ सम् । ऊं इति । प्रिया । आ । अवृत्रन् । मदाय । प्रऽदक्षिणित् । अभि । सोमास: । इन्द्रम् ॥८.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 8; मन्त्र » 3

    Meaning -
    Full to the brim is the cup of life for Indra to drink, filled with the best of thought, perception and action, like the dense cloud of vapours poured in by the sun. Dear friends and admirers, lovers of the soma-joy of life, come close and stand round Indra in homage to join and celebrate the Lord’s gift of life.

    इस भाष्य को एडिट करें
    Top