Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 6
    सूक्त - विश्वामित्र देवता - सीता छन्दः - अनुष्टुप् सूक्तम् - कृषि

    शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥

    स्वर सहित पद पाठ

    शु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥


    स्वर रहित मन्त्र

    शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्। शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥

    स्वर रहित पद पाठ

    शुनम् । वाहा: । शुनम् । नर: । शुनम् । कृषतु । लाङ्गलम् । शुनम् । वरत्रा: । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥१७.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 6

    Meaning -
    Let the oxen and horses draw the plough and carry the burdens happily for growth and prosperity. Let the men work happily. Let the plough furrow the field neatly, let the bonds be tied neatly, and let the goad be raised well and kindly for growth and prosperity.

    इस भाष्य को एडिट करें
    Top