अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - विश्वा भुवनानि
छन्दः - विराड्जगती
सूक्तम् - रयिसंवर्धन सूक्त
वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः। उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ ॥
स्वर सहित पद पाठवाज॑स्य । नु । प्र॒ऽस॒वे । सम् । ब॒भू॒वि॒म॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒न्त: । उ॒त । अदि॑त्सन्तम् । दा॒प॒य॒तु॒ । प्र॒ऽजा॒नन् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥२०.८॥
स्वर रहित मन्त्र
वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः। उतादित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरं नि यच्छ ॥
स्वर रहित पद पाठवाजस्य । नु । प्रऽसवे । सम् । बभूविम । इमा । च । विश्वा । भुवनानि । अन्त: । उत । अदित्सन्तम् । दापयतु । प्रऽजानन् । रयिम् । च । न: । सर्वऽवीरम् । नि । यच्छ ॥२०.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 8
Subject - Man’s Self-development
Meaning -
Let us be united together for the development of knowledge and the production of food, energy and power. Indeed all these worlds of existence are one and united within the same ultimate cosmic order. May the same refulgent and generous power convert even the ungiving selfish to giving generosity. And O Lord, give us the wealth which comprises total heroism and magnanimity of the human nation.