अथर्ववेद - काण्ड 3/ सूक्त 27/ मन्त्र 3
सूक्त - अथर्वा
देवता - प्रतीची दिक्, वरुणः, पृदाकुः, अन्नम्
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
सूक्तम् - शत्रुनिवारण सूक्त
प्र॒तीची॒ दिग्वरु॒णोऽधि॑पतिः॒ पृदा॑कू रक्षि॒तान्न॒मिष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥
स्वर सहित पद पाठप्र॒तीची॑ । दिक् । वरु॑ण: । अधि॑ऽपति: । पृदा॑कु: । र॒क्षि॒ता । अन्न॑म् । इष॑व: । तेभ्य॑: । नम॑: । अधि॑पतिऽभ्य: । नम॑: । र॒क्षि॒तृऽभ्य॑: । नम॑: । इषु॑ऽभ्य: । नम॑: । ए॒भ्य॒: । अ॒स्तु॒ । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒: । जम्भे॑ । द॒ध्म:॥२७.३॥
स्वर रहित मन्त्र
प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥
स्वर रहित पद पाठप्रतीची । दिक् । वरुण: । अधिऽपति: । पृदाकु: । रक्षिता । अन्नम् । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म:॥२७.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 27; मन्त्र » 3
Subject - Protective ircle of Divine Powers
Meaning -
At the back in the western quarter, Varuna, mighty controller of all poisonous forces of the world, is the ruling lord and guardian spirit, his arrows being food and immunity. Honour and adoration to all of them! Homage and worship to the ruling lord, homage and service to the protectors, honour and reverence to the arrows, homage to all these. O lord, whoever bears hate and jealousy toward us, and whoever or whatever we hate to suffer, all that we deliver unto your divine justice.