अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
ये ते॒ पाशा॑ वरुण स॒प्तस॑प्त त्रे॒धा तिष्ठ॑न्ति॒ विषि॑ता॒ रुष॑न्तः। छि॒नन्तु॒ सर्वे॒ अनृ॑तं॒ वद॑न्तं॒ यः स॑त्यवा॒द्यति॒ तं सृ॑जन्तु ॥
स्वर सहित पद पाठये । ते॒ । पाशा॑: । व॒रु॒ण॒ । स॒प्तऽस॑प्त । त्रे॒धा। तिष्ठ॑न्ति । विऽसि॑ता: । रुश॑न्त: । छि॒नन्तु॑ । सर्वे॑ । अनृ॑तम् । वद॑न्तम् । य: । स॒त्य॒ऽवा॒दी । अति॑ । तम् । सृ॒ज॒न्तु॒ ॥१६.६॥
स्वर रहित मन्त्र
ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः। छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥
स्वर रहित पद पाठये । ते । पाशा: । वरुण । सप्तऽसप्त । त्रेधा। तिष्ठन्ति । विऽसिता: । रुशन्त: । छिनन्तु । सर्वे । अनृतम् । वदन्तम् । य: । सत्यऽवादी । अति । तम् । सृजन्तु ॥१६.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 6
Subject - All Watching Divinity
Meaning -
O Varuna, those threefold laws of existence seven by seven, which ever abide, ever active, ever shining, never sparing, may they all bind or split the personality of the man who speaks untruth, and may they all release and recreate the man who speaks the truth.