अथर्ववेद - काण्ड 4/ सूक्त 19/ मन्त्र 3
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अग्र॑मे॒ष्योष॑धीनां॒ ज्योति॑षेवाभिदी॒पय॑न्। उ॒त त्रा॒तासि॒ पाक॒स्याथो॑ ह॒न्तासि॑ र॒क्षसः॑ ॥
स्वर सहित पद पाठअग्र॑म् । ए॒षि॒ । ओष॑धीनाम् । ज्योति॑षाऽइव । अ॒भि॒ऽदी॒पय॑न् । उ॒त । त्रा॒ता । अ॒सि॒ । पाक॑स्य । अथो॒ इति॑ । ह॒न्ता । अ॒सि॒ । र॒क्षस॑: ॥१९.३॥
स्वर रहित मन्त्र
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन्। उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥
स्वर रहित पद पाठअग्रम् । एषि । ओषधीनाम् । ज्योतिषाऽइव । अभिऽदीपयन् । उत । त्राता । असि । पाकस्य । अथो इति । हन्ता । असि । रक्षस: ॥१९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 19; मन्त्र » 3
Subject - Apamarga:
Meaning -
You go forward working as first and foremost of all medications, shining and illuminating like light itself. You are the saviour, preserver and protector of the good and pure with maturity, and destroyer of the violent and the killers.