अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 3
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनानिरीक्षण सूक्त
सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मै रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न्। उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयासा एकज॒ त्वम् ॥
स्वर सहित पद पाठसह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् अ॒स्मै । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् । उ॒ग्रम् । ते॒ । पाज॑: । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒या॒सै॒ । ए॒क॒ऽज॒ । त्वम् ॥३१.३॥
स्वर रहित मन्त्र
सहस्व मन्यो अभिमातिमस्मै रुजन्मृणन्प्रमृणन्प्रेहि शत्रून्। उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥
स्वर रहित पद पाठसहस्व । मन्यो इति । अभिऽमातिम् अस्मै । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् । उग्रम् । ते । पाज: । ननु । आ । रुरुध्रे । वशी । वशम् । नयासै । एकऽज । त्वम् ॥३१.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 3
Subject - High Spirit of Passion
Meaning -
O wrath of justice, rectitude and dispensation, arise, challenge the adversaries for our system, breaking, smashing, eliminating the forces of negation. Blazing is your force and courage, none to obstruct and stop your advance. You are the master, all in control, leader of the forces of predominance, sole one born of divinity without an equal.