Loading...
अथर्ववेद > काण्ड 4 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 5
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - त्रिष्टुप् सूक्तम् - सेनासंयोजन सूक्त

    अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः। तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥

    स्वर सहित पद पाठ

    अ॒भा॒ग: । सन् । अप॑ । परा॑ऽइत: । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒ऽचे॒त॒: । तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तु: । जि॒ही॒ड॒ । अ॒हम् । स्वा । त॒नू: । ब॒ल॒ऽदा॑वा । न॒: । आ । इ॒हि॒ ॥३२.५॥


    स्वर रहित मन्त्र

    अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः। तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥

    स्वर रहित पद पाठ

    अभाग: । सन् । अप । पराऽइत: । अस्मि । तव । क्रत्वा । तविषस्य । प्रऽचेत: । तम् । त्वा । मन्यो इति । अक्रतु: । जिहीड । अहम् । स्वा । तनू: । बलऽदावा । न: । आ । इहि ॥३२.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 5

    Meaning -
    Being void of righteous passion, O spiritual rectitude, giver of confidence and assertive identity, I am gone far from my own self and, by action, deprived of your spirit of lustre and inspiration. O manyu, I am guilty of remiss towards you, and I have come to you in shame. You are by yourself the embodiment of courage and passion. Pray come and bless us with strength of body, courage of mind and determination of the spirit.

    इस भाष्य को एडिट करें
    Top