अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 9
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्र्यवसाना षट्पदात्यष्टिः
सूक्तम् - अमृता सूक्त
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर। अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्। क॑विश॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑ ॥
स्वर सहित पद पाठअ॒र्धम् । अ॒र्धेन॑ । पय॑सा । पृ॒ण॒क्षि॒ । अ॒र्धेन॑ । शु॒ष्म॒ । व॒र्ध॒से॒ । अ॒मु॒र॒ । अवि॑म् । वृ॒धा॒म॒ । श॒ग्मिय॑म् ।सखा॑यम् । वरु॑णम् । पु॒त्रम् । अदि॑त्या: । इ॒षि॒रन् । क॒वि॒ऽश॒स्तानि॑ । अ॒स्मै॒ । वपूं॑षि । अ॒वो॒चा॒म॒ । रोद॑सी॒ इति॑ । स॒त्य॒ऽवाचा॑ ॥१.९॥
स्वर रहित मन्त्र
अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर। अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम्। कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥
स्वर रहित पद पाठअर्धम् । अर्धेन । पयसा । पृणक्षि । अर्धेन । शुष्म । वर्धसे । अमुर । अविम् । वृधाम । शग्मियम् ।सखायम् । वरुणम् । पुत्रम् । अदित्या: । इषिरन् । कविऽशस्तानि । अस्मै । वपूंषि । अवोचाम । रोदसी इति । सत्यऽवाचा ॥१.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 9
Subject - Brahma Vidya
Meaning -
O Lord of wisdom and omniscience, you complete the expansive universe with ever abundant food of life. You increase the universal potential with expansive power, leaving nothing wanting. O friends, let us exalt Varuna, protector, all potent, friendly, saviour of all, inspiring spirit of inviolable Mother Nature, and let us celebrate the heaven and earth, embodiments of the veracity of existence, and many forms of its various reality sung and celebrated by poets.