अथर्ववेद - काण्ड 5/ सूक्त 26/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - निविदः
छन्दः - द्विपदा प्राजापत्या बृहती
सूक्तम् - नवशाला सूक्त
प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ॥
स्वर सहित पद पाठप्र॒ऽए॒षा: । य॒ज्ञे । नि॒ऽविद॑: । स्वाहा॑ । शि॒ष्टा: । पत्नी॑भि: । व॒ह॒त॒ । इ॒ह । यु॒क्ता: ॥२६.४॥
स्वर रहित मन्त्र
प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥
स्वर रहित पद पाठप्रऽएषा: । यज्ञे । निऽविद: । स्वाहा । शिष्टा: । पत्नीभि: । वहत । इह । युक्ता: ॥२६.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 26; मन्त्र » 4
Subject - Yajna in the New Home
Meaning -
May eminent men of initiative, learned scholars and cultured pioneers of the science of yajna with their wives join and conduct this yajna here in the home. This is my earnest prayer and submission.