अथर्ववेद - काण्ड 5/ सूक्त 27/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - इळा, सरस्वती, भारती
छन्दः - षट्पदा अनुष्टुब्गर्भा परातिजगती
सूक्तम् - अग्नि सूक्त
तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु। देव॑ त्वष्टा रा॒यस्पो॑षं॒ वि ष्य॒ नाभि॑मस्य ॥
स्वर सहित पद पाठतत् । न॒: । तु॒रीष॑म् । अत्ऽभु॑तम् । पु॒रु॒ऽक्षु । देव॑ । त्व॒ष्ट॒: । रा॒य: । पोष॑म् । वि । स्य॒ । नाभि॑म् । अ॒स्य ॥२७.१०॥
स्वर रहित मन्त्र
तन्नस्तुरीपमद्भुतं पुरुक्षु। देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥
स्वर रहित पद पाठतत् । न: । तुरीषम् । अत्ऽभुतम् । पुरुऽक्षु । देव । त्वष्ट: । राय: । पोषम् । वि । स्य । नाभिम् । अस्य ॥२७.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 27; मन्त्र » 10
Subject - Agni and Dynamics of Yajna
Meaning -
May divine Tvashta, creator and maker of refined forms and institutions, create and grant us that abundant, wonderful wealth, energy and food for body, mind and soul that grows fast for all, place it at the centre-vedi of the social order, open up doors of prosperity and relieve us of all want and suffering.