Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 101/ मन्त्र 2
सूक्त - अथर्वाङ्नगिरा
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - बलवर्धक सूक्त
येन॑ कृ॒षं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यातु॑रम्। तेना॒स्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥
स्वर सहित पद पाठयेन॑ । कृ॒शम् । वा॒जय॑न्ति । येन॑ । हि॒न्वन्ति॑ । आतु॑रम् । तेन॑ । अ॒स्य । ब्र॒ह्म॒ण॒: । प॒ते॒ । धनु॑:ऽइव । आ । ता॒न॒य॒ । पस॑: ॥१०१.२॥
स्वर रहित मन्त्र
येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम्। तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥
स्वर रहित पद पाठयेन । कृशम् । वाजयन्ति । येन । हिन्वन्ति । आतुरम् । तेन । अस्य । ब्रह्मण: । पते । धनु:ऽइव । आ । तानय । पस: ॥१०१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 101; मन्त्र » 2
Subject - Strength and Expansion
Meaning -
By the strength and vitality by which we energise the feeble, by which we excite the depressed, O Brahmanaspati, lord of universal energy, pray energise and extend the life and influence of this man like a bow at the optimum stretch.