Loading...
अथर्ववेद > काण्ड 6 > सूक्त 101

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 101/ मन्त्र 2
    सूक्त - अथर्वाङ्नगिरा देवता - ब्रह्मणस्पतिः छन्दः - अनुष्टुप् सूक्तम् - बलवर्धक सूक्त

    येन॑ कृ॒षं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यातु॑रम्। तेना॒स्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥

    स्वर सहित पद पाठ

    येन॑ । कृ॒शम् । वा॒जय॑न्ति । येन॑ । हि॒न्वन्ति॑ । आतु॑रम् । तेन॑ । अ॒स्‍य । ब्र॒ह्म॒ण॒: । प॒ते॒ । धनु॑:ऽइव । आ । ता॒न॒य॒ । पस॑: ॥१०१.२॥


    स्वर रहित मन्त्र

    येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम्। तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥

    स्वर रहित पद पाठ

    येन । कृशम् । वाजयन्ति । येन । हिन्वन्ति । आतुरम् । तेन । अस्‍य । ब्रह्मण: । पते । धनु:ऽइव । आ । तानय । पस: ॥१०१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 101; मन्त्र » 2

    Meaning -
    By the strength and vitality by which we energise the feeble, by which we excite the depressed, O Brahmanaspati, lord of universal energy, pray energise and extend the life and influence of this man like a bow at the optimum stretch.

    इस भाष्य को एडिट करें
    Top