Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 109/ मन्त्र 3
सूक्त - अथर्वा
देवता - आयुः
छन्दः - अनुष्टुप्
सूक्तम् - पिप्पलीभैषज्य सूक्त
असु॑रास्त्वा॒ न्यखनन्दे॒वास्त्वोद॑वप॒न्पुनः॑। वा॒तीकृ॑तस्य भेष॒जीमथो॑ क्षि॒प्तस्य॑ भेष॒जीम् ॥
स्वर सहित पद पाठअसु॑रा: । त्वा॒ । नि । अ॒ख॒न॒न् । दे॒वा: । त्वा॒ । उत् । अ॒व॒प॒न् । पुन॑: । वा॒तीऽकृ॑तस्य । भे॒ष॒जीम् । अथो॒ इति॑ । क्षि॒प्तस्य॑ । भे॒ष॒जीम् ॥१०९.३॥
स्वर रहित मन्त्र
असुरास्त्वा न्यखनन्देवास्त्वोदवपन्पुनः। वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥
स्वर रहित पद पाठअसुरा: । त्वा । नि । अखनन् । देवा: । त्वा । उत् । अवपन् । पुन: । वातीऽकृतस्य । भेषजीम् । अथो इति । क्षिप्तस्य । भेषजीम् ॥१०९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 109; मन्त्र » 3
Subject - Pippali Oshadhi
Meaning -
Vibrant and enthusiastic brilliant physicians have planted and dug you out, O Pippali, again and again, since you are the sure cure for patients of wind, distraction of mind and affliction of pain.