Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 4
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑। तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ॥
स्वर सहित पद पाठय: । न॒: । भ॒द्र॒ऽअ॒हम् । अक॑र: । सा॒यम् । नक्त॑म् । अथो॒ इति॑ । दिवा॑ । तस्मै॑ । ते॒ । न॒क्ष॒त्र॒ऽरा॒ज॒ । शक॑ऽधूम । सदा॑ । नम॑: ॥१२८.४॥
स्वर रहित मन्त्र
यो नो भद्राहमकरः सायं नक्तमथो दिवा। तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥
स्वर रहित पद पाठय: । न: । भद्रऽअहम् । अकर: । सायम् । नक्तम् । अथो इति । दिवा । तस्मै । ते । नक्षत्रऽराज । शकऽधूम । सदा । नम: ॥१२८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 4
Subject - Ruler’s Election
Meaning -
O Ruler of the planets, refulgent among people, mover and shaker of things around, who provide for a happy day for us, a happy evening, auspicious days and nights, homage and salutations to you always.