अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 1
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा विराड्जगती
सूक्तम् - सौभाग्यवर्धन सूक्त
न्य॑स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑। श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः। तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते ॥
स्वर सहित पद पाठनि॒ऽअ॒स्ति॒का । रु॒रो॒हि॒थ॒ । सु॒भ॒ग॒म्ऽकर॑णी । मम॑ । श॒तम् । तव॑ । प्र॒ऽता॒ना: । त्रय॑:ऽत्रिंशत् । नि॒ऽता॒ना: । तया॑ । स॒ह॒स्र॒ऽप॒र्ण्या । हृद॑यम् । शो॒ष॒या॒मि॒ । ते॒ ॥१३९.१॥
स्वर रहित मन्त्र
न्यस्तिका रुरोहिथ सुभगंकरणी मम। शतं तव प्रतानास्त्रयस्त्रिंशन्नितानाः। तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥
स्वर रहित पद पाठनिऽअस्तिका । रुरोहिथ । सुभगम्ऽकरणी । मम । शतम् । तव । प्रऽताना: । त्रय:ऽत्रिंशत् । निऽताना: । तया । सहस्रऽपर्ण्या । हृदयम् । शोषयामि । ते ॥१३९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 1
Subject - Conjugal Happiness
Meaning -
Here you arise and emerge, conjugal spirit of love, bright harbinger of good fortune for me. Hundred are your expansive versatilities of life. Thirty-three are your defined interests in respect of divinities of nature and humanity. O maiden of my love, with that same art and versatility of hundredfold possibilities of conjugal bliss, I afflict your heart with love and desire.