Loading...
अथर्ववेद > काण्ड 6 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 1
    सूक्त - उपरिबभ्रव देवता - शमी छन्दः - जगती सूक्तम् - पापशमन सूक्त

    दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः। इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ॥

    स्वर सहित पद पाठ

    दे॒वा:। इ॒मम् । मधु॑ना । सऽयु॑तम् । यव॑म् । सर॑स्वत्याम् । अधि॑ । म॒णौ। अ॒च॒र्कृ॒षु॒: । इन्द्र॑: । आ॒सी॒त् । सीर॑ऽपति: । श॒ऽक्र॑तु: । की॒नाशा॑: । आ॒स॒न् । म॒रुत॑: । सु॒ऽदान॑व: ॥३०.१॥


    स्वर रहित मन्त्र

    देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः। इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥

    स्वर रहित पद पाठ

    देवा:। इमम् । मधुना । सऽयुतम् । यवम् । सरस्वत्याम् । अधि । मणौ। अचर्कृषु: । इन्द्र: । आसीत् । सीरऽपति: । शऽक्रतु: । कीनाशा: । आसन् । मरुत: । सुऽदानव: ॥३०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 1

    Meaning -
    The Devas, divinities of nature, created this yava, barley grain replete with honey as jewel on the stream of nature’s flow, Sarasvati. Indra, the sun, creator of a hundred great things, was the ploughman, and the Maruts, generous winds, were the assistant farmers. (Shatapatha Brahmana describes yava as a drop of the moon’s ecstasy: 4, 2, 1, and 11)

    इस भाष्य को एडिट करें
    Top