अथर्ववेद - काण्ड 6/ सूक्त 34/ मन्त्र 5
यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥
स्वर सहित पद पाठय: । अ॒स्य । पा॒रे । रज॑स: । शु॒क्र: । अ॒ग्नि: । अजा॑यत । स: । न॒: । प॒र्ष॒त् । अति॑ । द्विष॑: ॥३४.५॥
स्वर रहित मन्त्र
यो अस्य पारे रजसः शुक्रो अग्निरजायत। स नः पर्षदति द्विषः ॥
स्वर रहित पद पाठय: । अस्य । पारे । रजस: । शुक्र: । अग्नि: । अजायत । स: । न: । पर्षत् । अति । द्विष: ॥३४.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 34; मन्त्र » 5
Subject - Splendour of Divinity
Meaning -
That Agni, self refulgent, pure and immaculate, who manifests beyond the spaces of the universe may, we pray, bless us with the wealth of purity and excellence beyond the reach of all hate, jealousy and enmity.