Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 35/ मन्त्र 3
वै॑श्वान॒रोऽङ्गि॑रसां॒ स्तोम॑मु॒क्थं च॑ चाक्लृपत्। एषु॑ द्यु॒म्नं स्वर्यमत् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । अङ्गि॑रसाम् । स्तोम॑म् । उ॒क्थम् । च॒ । च॒क्लृ॒प॒त् । आ । ए॒षु॒ । द्यु॒म्नम् । स्व᳡: । य॒म॒त् ॥३५.३॥
स्वर रहित मन्त्र
वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाक्लृपत्। एषु द्युम्नं स्वर्यमत् ॥
स्वर रहित पद पाठवैश्वानर: । अङ्गिरसाम् । स्तोमम् । उक्थम् । च । चक्लृपत् । आ । एषु । द्युम्नम् । स्व: । यमत् ॥३५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 35; मन्त्र » 3
Subject - Life of Life
Meaning -
May Vaishvanara Agni, leading light and life energy of all creative activities of the world of humanity, energise, raise and fructify the adorable plans and holy actions of Angirasas pioneering thinkers, scientists and creative artists and lead them to success. May the light and life divine bring them honour, recognition and the bliss of self-fulfilment in success without any frustration.