Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 2
सूक्त - अथर्वा
देवता - अंशः, भगः, वरुणः, मित्रम्, अर्यमा, अदितिः, मरुद्गणः
छन्दः - संस्तारपङ्क्तिः
सूक्तम् - आत्मगोपन सूक्त
अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑। अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥
स्वर सहित पद पाठअंश॑: । भग॑: । वरु॑ण: । मि॒त्र: । अ॒र्य॒मा । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अप॑ । तस्य॑ । द्वेष॑: । ग॒मे॒त् । अ॒भि॒ऽह्रुत॑: । य॒व॒य॒त् । शत्रु॑म् । अन्ति॑तम् ॥४.२॥
स्वर रहित मन्त्र
अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः। अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥
स्वर रहित पद पाठअंश: । भग: । वरुण: । मित्र: । अर्यमा । अदिति: । पान्तु । मरुत: । अप । तस्य । द्वेष: । गमेत् । अभिऽह्रुत: । यवयत् । शत्रुम् । अन्तितम् ॥४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 2
Subject - Prayer for Protection
Meaning -
May Ansha, lord refulgent, Bhaga, giver of prosperity, Varuna, spirit of justice, Mitra, spirit of love and friendship, Aryama, spirit of advancement, Aditi, mother earth, and Maruts, vibrant brave, protect and promote us. Let the jealousy and enmity of the crooked be away while they ward off the enemy close at hand.