Loading...
अथर्ववेद > काण्ड 6 > सूक्त 55

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 55/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - सौम्नस्य सूक्त

    ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात। आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

    स्वर सहित पद पाठ

    ग्री॒ष्म: । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । श॒रत् । व॒र्षा: । सु॒ऽइ॒ते । न॒: । द॒धा॒त॒ । आ । न॒: । गोषु॑ । भज॑त । आ । प्र॒ऽजाया॑म् । नि॒ऽवा॒ते । इत् । व॒: । श॒र॒णे । स्या॒म॒ ॥५५.२॥


    स्वर रहित मन्त्र

    ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात। आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥

    स्वर रहित पद पाठ

    ग्रीष्म: । हेमन्त: । शिशिर: । वसन्त: । शरत् । वर्षा: । सुऽइते । न: । दधात । आ । न: । गोषु । भजत । आ । प्रऽजायाम् । निऽवाते । इत् । व: । शरणे । स्याम ॥५५.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 55; मन्त्र » 2

    Meaning -
    O Vishvedevas, divinities of the world, lead us and establish us in a state of peace and progress with total well being and prosperity throughout the year over the seasons of summer, cold winter, cool winter, spring, autum and rains. Share with us the gifts of lands and cows among a peaceful progressive community and, under your leadership and protection, let us enjoy a life of peace and happiness without any winds of violence and disturbance.

    इस भाष्य को एडिट करें
    Top