Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 63/ मन्त्र 2
सूक्त - द्रुह्वण
देवता - यमः
छन्दः - अतिजगतीगर्भा
सूक्तम् - वर्चोबलप्राप्ति सूक्त
नमो॑ऽस्तु ते निरृते तिग्मतेजोऽय॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
स्वर सहित पद पाठनम॑: । अ॒स्तु॒ । ते॒ । नि॒:᳡ऋ॒ते॒ । ति॒ग्म॒ऽते॒ज॒: । अ॒य॒स्मया॑न् । वि । चृ॒त॒ । ब॒न्ध॒ऽपा॒शान् । य॒म: । मह्य॑म् । पुन॑: । इत् । त्वाम् । द॒दा॒ति॒ । तस्मै॑ । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ ॥६३.२॥
स्वर रहित मन्त्र
नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान्वि चृता बन्धपाशान्। यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥
स्वर रहित पद पाठनम: । अस्तु । ते । नि:ऋते । तिग्मऽतेज: । अयस्मयान् । वि । चृत । बन्धऽपाशान् । यम: । मह्यम् । पुन: । इत् । त्वाम् । ददाति । तस्मै । यमाय । नम: । अस्तु । मृत्यवे ॥६३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 63; मन्त्र » 2
Subject - Freedom
Meaning -
O Nir-rti, nescience and natural destiny, last homage to you! O lord of light, Agni, pray loosen and untie the iron shackles of bondage which Yama, lord of natural law, imposes on me again and again, for which reason, O Yama, homage to you also for release from the bonds of death.