Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - अन्न सूक्त
यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥
स्वर सहित पद पाठयत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥
स्वर रहित मन्त्र
यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥
स्वर रहित पद पाठयत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3
Subject - Self-Surrender and Gratitude
Meaning -
O Devas, divinities of nature and nobilities of humanity, whatever food I eat un-naturally, even by false understanding of the truth of life and consume with or even without the desire and purpose of giving, may all that food and consumption be good and honey sweet for me ultimately, by the grandeur and grace of Almighty Vaishvanara, gracious lord of humanity and its participation in cosmic yajna. (This sukta recognises and celebrates human potential and its limitations in performance which is done in a mood of grateful surrender. It also enjoins that with all our potential and limitations we must perform yajna as a symbol of our creative purpose and also as an exercise in prayer for grace and acceptance.)