Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 3
सूक्त - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - त्रिष्टुप्
सूक्तम् - सांमनस्य सूक्त
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥
स्वर सहित पद पाठयथा॑ । आ॒दि॒त्या: । वसु॑ऽभि: । स॒म्ऽब॒भू॒वु: । म॒रुत्ऽभि॑: । उ॒ग्रा: । अहृ॑णीयमाना: । ए॒व । त्रि॒ऽना॒म॒न् । अहृ॑णीयमान: । इ॒मान् । जना॑न् । सम्ऽम॑नस: । कृ॒धि॒ । इ॒ह ॥७४.३॥
स्वर रहित मन्त्र
यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः। एवा त्रिणामन्नहृणीयमान इमाञ्जनान्त्संमनसस्कृधीह ॥
स्वर रहित पद पाठयथा । आदित्या: । वसुऽभि: । सम्ऽबभूवु: । मरुत्ऽभि: । उग्रा: । अहृणीयमाना: । एव । त्रिऽनामन् । अहृणीयमान: । इमान् । जनान् । सम्ऽमनस: । कृधि । इह ॥७४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 3
Subject - Unity and Prosperity
Meaning -
Just as self-refulgent blazing stars join and go with the planets and currents of energy without reservation, similarly Trinaman, lord of three worlds and three phases of time, without anger, disapproval and reservation, make these people of the earth, equal and united at heart and in the mind and soul.