Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 4
सूक्त - अङ्गिरा
देवता - निर्ऋतिः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - निर्ऋतिमोचन सूक्त
अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
स्वर सहित पद पाठअ॒य॒स्मये॑ । द्रु॒ऽप॒दे । बे॒धि॒षे॒ । इ॒ह । अ॒भिऽहि॑त: । मृ॒त्युऽभि॑: । ये । स॒हस्र॒म् । य॑मेन॑ । त्वम् । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥८४.४॥
स्वर रहित मन्त्र
अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्। यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥
स्वर रहित पद पाठअयस्मये । द्रुऽपदे । बेधिषे । इह । अभिऽहित: । मृत्युऽभि: । ये । सहस्रम् । यमेन । त्वम् । पितृऽभि: । सम्ऽविदान: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥८४.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 4
Subject - Adversity or Destiny
Meaning -
O law of karmic destiny, you bind man in iron chains to the post of sufferance here in life where he pines in pain and fear of death a thousand ways. O Spirit of action in divine freedom, abiding with Yama and parental sages of past and present, pray raise this humanity to the heights of highest freedom and eternal joy-