Loading...
अथर्ववेद > काण्ड 6 > सूक्त 94

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 94/ मन्त्र 2
    सूक्त - अथर्वाङ्गिरा देवता - सरस्वती छन्दः - विराड्जगती सूक्तम् - सांमनस्य सूक्त

    अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑। मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ॥

    स्वर सहित पद पाठ

    अ॒हम् । गृ॒भ्णा॒मि॒ । मन॑सा । मनां॑सि । मम॑ । चि॒त्तम् । अनु॑ । चि॒त्तेभि॑: । आ । इ॒त । मम॑ । वशे॑षु । हृद॑यानि। व॒: । कृ॒णो॒मि॒ । मम॑ । या॒तम् । अनु॑ऽवर्त्मान: । आ । इ॒त॒ ॥९४.२॥


    स्वर रहित मन्त्र

    अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत। मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥

    स्वर रहित पद पाठ

    अहम् । गृभ्णामि । मनसा । मनांसि । मम । चित्तम् । अनु । चित्तेभि: । आ । इत । मम । वशेषु । हृदयानि। व: । कृणोमि । मम । यातम् । अनुऽवर्त्मान: । आ । इत ॥९४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 94; मन्त्र » 2

    Meaning -
    I accept your united minds with my whole heart and will. With your united minds, come and join my mind and will at the centre. I join your thoughts and feelings together into my central laws and discipline. Come, join me and follow me on the path I follow.

    इस भाष्य को एडिट करें
    Top