Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 10/ मन्त्र 1
यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑। येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
स्वर सहित पद पाठय: । ते॒ । स्तन॑: । श॒श॒यु: । य: । म॒य॒:ऽभू: । य: । सु॒म्न॒ऽयु: । सु॒ऽहव॑: । य: । सु॒ऽदत्र॑: । येन॑ । विश्वा॑ । पुष्य॑सि । वार्या॑णि । सर॑स्वति । तम् । इ॒ह । धात॑वे । क॒: ॥११.१॥
स्वर रहित मन्त्र
यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः। येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कः ॥
स्वर रहित पद पाठय: । ते । स्तन: । शशयु: । य: । मय:ऽभू: । य: । सुम्नऽयु: । सुऽहव: । य: । सुऽदत्र: । येन । विश्वा । पुष्यसि । वार्याणि । सरस्वति । तम् । इह । धातवे । क: ॥११.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 10; मन्त्र » 1
Subject - Life Mother Sarasvati
Meaning -
O mother Sarasvati, that swelling treasure trove of your affectionate nourishment, abundant, refreshing, gracious, spontaneous and generous by which you fulfill all the cherished desires of your children, pray open, extend, and let it flow to us.