Loading...
अथर्ववेद > काण्ड 7 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 106/ मन्त्र 1
    सूक्त - अथर्वा देवता - जातवेदाः, वरुणः छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - अमृतत्व सूक्त

    यदस्मृ॑ति चकृ॒म किं चि॑दग्न उपारि॒म चर॑णे जातवेदः। ततः॑ पाहि॒ त्वं नः॑ प्रचेतः शु॒भे सखि॑भ्यो अमृत॒त्वम॑स्तु नः ॥

    स्वर सहित पद पाठ

    यत् । अस्मृ॑ति । च॒कृ॒म । किम् । चि॒त् । अ॒ग्ने॒ । उ॒प॒ऽआ॒रि॒म । चर॑णे । जा॒त॒ऽवे॒द॒: । तत॑: । पा॒हि॒ । त्वम् । न॒: । प्र॒ऽचे॒त॒: । शु॒भे । सखि॑ऽभ्य: । अ॒मृ॒त॒ऽत्वम् । अ॒स्तु॒ । न॒: ॥१११.१॥


    स्वर रहित मन्त्र

    यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः। ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥

    स्वर रहित पद पाठ

    यत् । अस्मृति । चकृम । किम् । चित् । अग्ने । उपऽआरिम । चरणे । जातऽवेद: । तत: । पाहि । त्वम् । न: । प्रऽचेत: । शुभे । सखिऽभ्य: । अमृतऽत्वम् । अस्तु । न: ॥१११.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 106; मन्त्र » 1

    Meaning -
    O Jataveda Agni, omniscient Lord of wisdom, leading light of life, whatever in our life and conduct, we might do unconsciously in violation of the holy values of life by omission or by commission, pray save us from that, protect us against that, so it may be the divine gift of immortality for our good, for us and for our friends.

    इस भाष्य को एडिट करें
    Top