Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 1
सूक्त - शौनकः
देवता - सभा, समितिः, पितरगणः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
स॒भा च॑ मा॒ समि॑तिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ॑ संविदा॒ने। येना॑ सं॒गच्छा॒ उप॑ मा॒ स शि॑क्षा॒च्चारु॑ वदानि पितरः॒ संग॑तेषु ॥
स्वर सहित पद पाठस॒भा । च॒ । मा॒ । सम्ऽइ॑ति: । च॒ । अ॒व॒ता॒म् । प्र॒जाऽप॑ते: । दु॒हि॒तरौ॑ । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । येन॑ । स॒म्ऽगच्छै॑ ।उप॑ । मा॒ । स: । शि॒क्षा॒त् । चारु॑ । व॒दा॒नि॒ । पि॒त॒र॒: । सम्ऽग॑तेषु ॥१३.१॥
स्वर रहित मन्त्र
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने। येना संगच्छा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥
स्वर रहित पद पाठसभा । च । मा । सम्ऽइति: । च । अवताम् । प्रजाऽपते: । दुहितरौ । संविदाने इति सम्ऽविदाने । येन । सम्ऽगच्छै ।उप । मा । स: । शिक्षात् । चारु । वदानि । पितर: । सम्ऽगतेषु ॥१३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 1
Subject - The Assembly
Meaning -
Let the Samiti and the Sabha, Senate and the Assembly, cooperative creations of Prajapati, organismically related to the ruler of the people, protect, support and promote me. Whoever I meet should enlighten and support me, and I too would speak, O City fathers, properly to all those who assemble and meet in the Assembly Hall.