अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अनुमतिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - अनुमति सूक्त
यत्ते॒ नाम॑ सु॒हवं॑ सुप्रणी॒तेऽनु॑मते॒ अनु॑मतं सु॒दानु॑। तेना॑ नो य॒ज्ञं पि॑पृहि विश्ववारे र॒यिं नो॑ धेहि सुभगे सु॒वीर॑म् ॥
स्वर सहित पद पाठयत् । ते॒ । नाम॑ । सु॒ऽहव॑म् । सु॒ऽप्र॒नी॒ते॒ । अनु॑ऽमते । अनु॑ऽमतम् । सु॒ऽदानु॑ । तेन॑ । न॒: । य॒ज्ञम् । पि॒पृ॒हि॒ । वि॒श्व॒ऽवा॒रे॒ । र॒यिम् । न॒: । धे॒हि॒ । सु॒ऽभ॒गे॒ । सु॒ऽवीर॑म् ॥२१.४॥
स्वर रहित मन्त्र
यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु। तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
स्वर रहित पद पाठयत् । ते । नाम । सुऽहवम् । सुऽप्रनीते । अनुऽमते । अनुऽमतम् । सुऽदानु । तेन । न: । यज्ञम् । पिपृहि । विश्वऽवारे । रयिम् । न: । धेहि । सुऽभगे । सुऽवीरम् ॥२१.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 4
Subject - Consensus and consent
Meaning -
O Anumati, spirit of union of minds, Supraniti, spirit of noble, positive and united policy of advancement, by that name and honour of yours as Anumati which is adorable, generous and agreeable, O spirit of universality, fulfil our yajnic action with success and, O Spirit of glory and good fortune, bless us with wealth, honour and excellence with progeny, worthy of the brave.