Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 22/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - ब्रध्नः, उषाः
छन्दः - द्विपदैकावसाना विराड्गायत्री
सूक्तम् - ज्योति सूक्त
अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥
स्वर सहित पद पाठअ॒यम् । स॒हस्र॑म् । आ । न॒: । दृ॒शे । क॒वी॒नाम् । म॒ति: । ज्योति॑: । विऽध॑र्मणि॥ २३.१॥
स्वर रहित मन्त्र
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥
स्वर रहित पद पाठअयम् । सहस्रम् । आ । न: । दृशे । कवीनाम् । मति: । ज्योति: । विऽधर्मणि॥ २३.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 22; मन्त्र » 1
Subject - Light Divine
Meaning -
This One Spirit of the expansive universe, light of life manifesting in infinite forms and functions of existence, is the vision and intelligence of the poets for our experience in a thousand different ways.